Declension table of ?lohitaśuklakṛṣṇā

Deva

FeminineSingularDualPlural
Nominativelohitaśuklakṛṣṇā lohitaśuklakṛṣṇe lohitaśuklakṛṣṇāḥ
Vocativelohitaśuklakṛṣṇe lohitaśuklakṛṣṇe lohitaśuklakṛṣṇāḥ
Accusativelohitaśuklakṛṣṇām lohitaśuklakṛṣṇe lohitaśuklakṛṣṇāḥ
Instrumentallohitaśuklakṛṣṇayā lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇābhiḥ
Dativelohitaśuklakṛṣṇāyai lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇābhyaḥ
Ablativelohitaśuklakṛṣṇāyāḥ lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇābhyaḥ
Genitivelohitaśuklakṛṣṇāyāḥ lohitaśuklakṛṣṇayoḥ lohitaśuklakṛṣṇānām
Locativelohitaśuklakṛṣṇāyām lohitaśuklakṛṣṇayoḥ lohitaśuklakṛṣṇāsu

Adverb -lohitaśuklakṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria