Declension table of ?lohitaśuklakṛṣṇa

Deva

NeuterSingularDualPlural
Nominativelohitaśuklakṛṣṇam lohitaśuklakṛṣṇe lohitaśuklakṛṣṇāni
Vocativelohitaśuklakṛṣṇa lohitaśuklakṛṣṇe lohitaśuklakṛṣṇāni
Accusativelohitaśuklakṛṣṇam lohitaśuklakṛṣṇe lohitaśuklakṛṣṇāni
Instrumentallohitaśuklakṛṣṇena lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇaiḥ
Dativelohitaśuklakṛṣṇāya lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇebhyaḥ
Ablativelohitaśuklakṛṣṇāt lohitaśuklakṛṣṇābhyām lohitaśuklakṛṣṇebhyaḥ
Genitivelohitaśuklakṛṣṇasya lohitaśuklakṛṣṇayoḥ lohitaśuklakṛṣṇānām
Locativelohitaśuklakṛṣṇe lohitaśuklakṛṣṇayoḥ lohitaśuklakṛṣṇeṣu

Compound lohitaśuklakṛṣṇa -

Adverb -lohitaśuklakṛṣṇam -lohitaśuklakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria