Declension table of ?lohitavat

Deva

MasculineSingularDualPlural
Nominativelohitavān lohitavantau lohitavantaḥ
Vocativelohitavan lohitavantau lohitavantaḥ
Accusativelohitavantam lohitavantau lohitavataḥ
Instrumentallohitavatā lohitavadbhyām lohitavadbhiḥ
Dativelohitavate lohitavadbhyām lohitavadbhyaḥ
Ablativelohitavataḥ lohitavadbhyām lohitavadbhyaḥ
Genitivelohitavataḥ lohitavatoḥ lohitavatām
Locativelohitavati lohitavatoḥ lohitavatsu

Compound lohitavat -

Adverb -lohitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria