Declension table of ?lohitatva

Deva

NeuterSingularDualPlural
Nominativelohitatvam lohitatve lohitatvāni
Vocativelohitatva lohitatve lohitatvāni
Accusativelohitatvam lohitatve lohitatvāni
Instrumentallohitatvena lohitatvābhyām lohitatvaiḥ
Dativelohitatvāya lohitatvābhyām lohitatvebhyaḥ
Ablativelohitatvāt lohitatvābhyām lohitatvebhyaḥ
Genitivelohitatvasya lohitatvayoḥ lohitatvānām
Locativelohitatve lohitatvayoḥ lohitatveṣu

Compound lohitatva -

Adverb -lohitatvam -lohitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria