Declension table of ?lohitatūla

Deva

NeuterSingularDualPlural
Nominativelohitatūlam lohitatūle lohitatūlāni
Vocativelohitatūla lohitatūle lohitatūlāni
Accusativelohitatūlam lohitatūle lohitatūlāni
Instrumentallohitatūlena lohitatūlābhyām lohitatūlaiḥ
Dativelohitatūlāya lohitatūlābhyām lohitatūlebhyaḥ
Ablativelohitatūlāt lohitatūlābhyām lohitatūlebhyaḥ
Genitivelohitatūlasya lohitatūlayoḥ lohitatūlānām
Locativelohitatūle lohitatūlayoḥ lohitatūleṣu

Compound lohitatūla -

Adverb -lohitatūlam -lohitatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria