Declension table of ?lohitatūla

Deva

MasculineSingularDualPlural
Nominativelohitatūlaḥ lohitatūlau lohitatūlāḥ
Vocativelohitatūla lohitatūlau lohitatūlāḥ
Accusativelohitatūlam lohitatūlau lohitatūlān
Instrumentallohitatūlena lohitatūlābhyām lohitatūlaiḥ lohitatūlebhiḥ
Dativelohitatūlāya lohitatūlābhyām lohitatūlebhyaḥ
Ablativelohitatūlāt lohitatūlābhyām lohitatūlebhyaḥ
Genitivelohitatūlasya lohitatūlayoḥ lohitatūlānām
Locativelohitatūle lohitatūlayoḥ lohitatūleṣu

Compound lohitatūla -

Adverb -lohitatūlam -lohitatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria