Declension table of ?lohitatūla

Deva

MasculineSingularDualPlural
Nominativelohitatūlaḥ lohitatūlau lohitatūlāḥ
Vocativelohitatūla lohitatūlau lohitatūlāḥ
Accusativelohitatūlam lohitatūlau lohitatūlān
Instrumentallohitatūlena lohitatūlābhyām lohitatūlaiḥ
Dativelohitatūlāya lohitatūlābhyām lohitatūlebhyaḥ
Ablativelohitatūlāt lohitatūlābhyām lohitatūlebhyaḥ
Genitivelohitatūlasya lohitatūlayoḥ lohitatūlānām
Locativelohitatūle lohitatūlayoḥ lohitatūleṣu

Compound lohitatūla -

Adverb -lohitatūlam -lohitatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria