Declension table of ?lohitatā

Deva

FeminineSingularDualPlural
Nominativelohitatā lohitate lohitatāḥ
Vocativelohitate lohitate lohitatāḥ
Accusativelohitatām lohitate lohitatāḥ
Instrumentallohitatayā lohitatābhyām lohitatābhiḥ
Dativelohitatāyai lohitatābhyām lohitatābhyaḥ
Ablativelohitatāyāḥ lohitatābhyām lohitatābhyaḥ
Genitivelohitatāyāḥ lohitatayoḥ lohitatānām
Locativelohitatāyām lohitatayoḥ lohitatāsu

Adverb -lohitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria