Declension table of ?lohitasāraṅga

Deva

NeuterSingularDualPlural
Nominativelohitasāraṅgam lohitasāraṅge lohitasāraṅgāṇi
Vocativelohitasāraṅga lohitasāraṅge lohitasāraṅgāṇi
Accusativelohitasāraṅgam lohitasāraṅge lohitasāraṅgāṇi
Instrumentallohitasāraṅgeṇa lohitasāraṅgābhyām lohitasāraṅgaiḥ
Dativelohitasāraṅgāya lohitasāraṅgābhyām lohitasāraṅgebhyaḥ
Ablativelohitasāraṅgāt lohitasāraṅgābhyām lohitasāraṅgebhyaḥ
Genitivelohitasāraṅgasya lohitasāraṅgayoḥ lohitasāraṅgāṇām
Locativelohitasāraṅge lohitasāraṅgayoḥ lohitasāraṅgeṣu

Compound lohitasāraṅga -

Adverb -lohitasāraṅgam -lohitasāraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria