Declension table of ?lohitapuṣpakā

Deva

FeminineSingularDualPlural
Nominativelohitapuṣpakā lohitapuṣpake lohitapuṣpakāḥ
Vocativelohitapuṣpake lohitapuṣpake lohitapuṣpakāḥ
Accusativelohitapuṣpakām lohitapuṣpake lohitapuṣpakāḥ
Instrumentallohitapuṣpakayā lohitapuṣpakābhyām lohitapuṣpakābhiḥ
Dativelohitapuṣpakāyai lohitapuṣpakābhyām lohitapuṣpakābhyaḥ
Ablativelohitapuṣpakāyāḥ lohitapuṣpakābhyām lohitapuṣpakābhyaḥ
Genitivelohitapuṣpakāyāḥ lohitapuṣpakayoḥ lohitapuṣpakāṇām
Locativelohitapuṣpakāyām lohitapuṣpakayoḥ lohitapuṣpakāsu

Adverb -lohitapuṣpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria