Declension table of ?lohitapuṣpa

Deva

MasculineSingularDualPlural
Nominativelohitapuṣpaḥ lohitapuṣpau lohitapuṣpāḥ
Vocativelohitapuṣpa lohitapuṣpau lohitapuṣpāḥ
Accusativelohitapuṣpam lohitapuṣpau lohitapuṣpān
Instrumentallohitapuṣpeṇa lohitapuṣpābhyām lohitapuṣpaiḥ lohitapuṣpebhiḥ
Dativelohitapuṣpāya lohitapuṣpābhyām lohitapuṣpebhyaḥ
Ablativelohitapuṣpāt lohitapuṣpābhyām lohitapuṣpebhyaḥ
Genitivelohitapuṣpasya lohitapuṣpayoḥ lohitapuṣpāṇām
Locativelohitapuṣpe lohitapuṣpayoḥ lohitapuṣpeṣu

Compound lohitapuṣpa -

Adverb -lohitapuṣpam -lohitapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria