Declension table of ?lohitapādikā

Deva

FeminineSingularDualPlural
Nominativelohitapādikā lohitapādike lohitapādikāḥ
Vocativelohitapādike lohitapādike lohitapādikāḥ
Accusativelohitapādikām lohitapādike lohitapādikāḥ
Instrumentallohitapādikayā lohitapādikābhyām lohitapādikābhiḥ
Dativelohitapādikāyai lohitapādikābhyām lohitapādikābhyaḥ
Ablativelohitapādikāyāḥ lohitapādikābhyām lohitapādikābhyaḥ
Genitivelohitapādikāyāḥ lohitapādikayoḥ lohitapādikānām
Locativelohitapādikāyām lohitapādikayoḥ lohitapādikāsu

Adverb -lohitapādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria