Declension table of ?lohitapāddeśa

Deva

MasculineSingularDualPlural
Nominativelohitapāddeśaḥ lohitapāddeśau lohitapāddeśāḥ
Vocativelohitapāddeśa lohitapāddeśau lohitapāddeśāḥ
Accusativelohitapāddeśam lohitapāddeśau lohitapāddeśān
Instrumentallohitapāddeśena lohitapāddeśābhyām lohitapāddeśaiḥ
Dativelohitapāddeśāya lohitapāddeśābhyām lohitapāddeśebhyaḥ
Ablativelohitapāddeśāt lohitapāddeśābhyām lohitapāddeśebhyaḥ
Genitivelohitapāddeśasya lohitapāddeśayoḥ lohitapāddeśānām
Locativelohitapāddeśe lohitapāddeśayoḥ lohitapāddeśeṣu

Compound lohitapāddeśa -

Adverb -lohitapāddeśam -lohitapāddeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria