Declension table of ?lohitapādaka

Deva

MasculineSingularDualPlural
Nominativelohitapādakaḥ lohitapādakau lohitapādakāḥ
Vocativelohitapādaka lohitapādakau lohitapādakāḥ
Accusativelohitapādakam lohitapādakau lohitapādakān
Instrumentallohitapādakena lohitapādakābhyām lohitapādakaiḥ lohitapādakebhiḥ
Dativelohitapādakāya lohitapādakābhyām lohitapādakebhyaḥ
Ablativelohitapādakāt lohitapādakābhyām lohitapādakebhyaḥ
Genitivelohitapādakasya lohitapādakayoḥ lohitapādakānām
Locativelohitapādake lohitapādakayoḥ lohitapādakeṣu

Compound lohitapādaka -

Adverb -lohitapādakam -lohitapādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria