Declension table of ?lohitamiśra

Deva

NeuterSingularDualPlural
Nominativelohitamiśram lohitamiśre lohitamiśrāṇi
Vocativelohitamiśra lohitamiśre lohitamiśrāṇi
Accusativelohitamiśram lohitamiśre lohitamiśrāṇi
Instrumentallohitamiśreṇa lohitamiśrābhyām lohitamiśraiḥ
Dativelohitamiśrāya lohitamiśrābhyām lohitamiśrebhyaḥ
Ablativelohitamiśrāt lohitamiśrābhyām lohitamiśrebhyaḥ
Genitivelohitamiśrasya lohitamiśrayoḥ lohitamiśrāṇām
Locativelohitamiśre lohitamiśrayoḥ lohitamiśreṣu

Compound lohitamiśra -

Adverb -lohitamiśram -lohitamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria