Declension table of ?lohitalavaṇa

Deva

NeuterSingularDualPlural
Nominativelohitalavaṇam lohitalavaṇe lohitalavaṇāni
Vocativelohitalavaṇa lohitalavaṇe lohitalavaṇāni
Accusativelohitalavaṇam lohitalavaṇe lohitalavaṇāni
Instrumentallohitalavaṇena lohitalavaṇābhyām lohitalavaṇaiḥ
Dativelohitalavaṇāya lohitalavaṇābhyām lohitalavaṇebhyaḥ
Ablativelohitalavaṇāt lohitalavaṇābhyām lohitalavaṇebhyaḥ
Genitivelohitalavaṇasya lohitalavaṇayoḥ lohitalavaṇānām
Locativelohitalavaṇe lohitalavaṇayoḥ lohitalavaṇeṣu

Compound lohitalavaṇa -

Adverb -lohitalavaṇam -lohitalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria