Declension table of ?lohitakṣīra

Deva

MasculineSingularDualPlural
Nominativelohitakṣīraḥ lohitakṣīrau lohitakṣīrāḥ
Vocativelohitakṣīra lohitakṣīrau lohitakṣīrāḥ
Accusativelohitakṣīram lohitakṣīrau lohitakṣīrān
Instrumentallohitakṣīreṇa lohitakṣīrābhyām lohitakṣīraiḥ lohitakṣīrebhiḥ
Dativelohitakṣīrāya lohitakṣīrābhyām lohitakṣīrebhyaḥ
Ablativelohitakṣīrāt lohitakṣīrābhyām lohitakṣīrebhyaḥ
Genitivelohitakṣīrasya lohitakṣīrayoḥ lohitakṣīrāṇām
Locativelohitakṣīre lohitakṣīrayoḥ lohitakṣīreṣu

Compound lohitakṣīra -

Adverb -lohitakṣīram -lohitakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria