Declension table of ?lohitakṛtsna

Deva

NeuterSingularDualPlural
Nominativelohitakṛtsnam lohitakṛtsne lohitakṛtsnāni
Vocativelohitakṛtsna lohitakṛtsne lohitakṛtsnāni
Accusativelohitakṛtsnam lohitakṛtsne lohitakṛtsnāni
Instrumentallohitakṛtsnena lohitakṛtsnābhyām lohitakṛtsnaiḥ
Dativelohitakṛtsnāya lohitakṛtsnābhyām lohitakṛtsnebhyaḥ
Ablativelohitakṛtsnāt lohitakṛtsnābhyām lohitakṛtsnebhyaḥ
Genitivelohitakṛtsnasya lohitakṛtsnayoḥ lohitakṛtsnānām
Locativelohitakṛtsne lohitakṛtsnayoḥ lohitakṛtsneṣu

Compound lohitakṛtsna -

Adverb -lohitakṛtsnam -lohitakṛtsnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria