Declension table of ?lohitakṛṣṇavarṇā

Deva

FeminineSingularDualPlural
Nominativelohitakṛṣṇavarṇā lohitakṛṣṇavarṇe lohitakṛṣṇavarṇāḥ
Vocativelohitakṛṣṇavarṇe lohitakṛṣṇavarṇe lohitakṛṣṇavarṇāḥ
Accusativelohitakṛṣṇavarṇām lohitakṛṣṇavarṇe lohitakṛṣṇavarṇāḥ
Instrumentallohitakṛṣṇavarṇayā lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇābhiḥ
Dativelohitakṛṣṇavarṇāyai lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇābhyaḥ
Ablativelohitakṛṣṇavarṇāyāḥ lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇābhyaḥ
Genitivelohitakṛṣṇavarṇāyāḥ lohitakṛṣṇavarṇayoḥ lohitakṛṣṇavarṇānām
Locativelohitakṛṣṇavarṇāyām lohitakṛṣṇavarṇayoḥ lohitakṛṣṇavarṇāsu

Adverb -lohitakṛṣṇavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria