Declension table of ?lohitakṛṣṇavarṇa

Deva

MasculineSingularDualPlural
Nominativelohitakṛṣṇavarṇaḥ lohitakṛṣṇavarṇau lohitakṛṣṇavarṇāḥ
Vocativelohitakṛṣṇavarṇa lohitakṛṣṇavarṇau lohitakṛṣṇavarṇāḥ
Accusativelohitakṛṣṇavarṇam lohitakṛṣṇavarṇau lohitakṛṣṇavarṇān
Instrumentallohitakṛṣṇavarṇena lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇaiḥ lohitakṛṣṇavarṇebhiḥ
Dativelohitakṛṣṇavarṇāya lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇebhyaḥ
Ablativelohitakṛṣṇavarṇāt lohitakṛṣṇavarṇābhyām lohitakṛṣṇavarṇebhyaḥ
Genitivelohitakṛṣṇavarṇasya lohitakṛṣṇavarṇayoḥ lohitakṛṣṇavarṇānām
Locativelohitakṛṣṇavarṇe lohitakṛṣṇavarṇayoḥ lohitakṛṣṇavarṇeṣu

Compound lohitakṛṣṇavarṇa -

Adverb -lohitakṛṣṇavarṇam -lohitakṛṣṇavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria