Declension table of ?lohitakṛṣṇā

Deva

FeminineSingularDualPlural
Nominativelohitakṛṣṇā lohitakṛṣṇe lohitakṛṣṇāḥ
Vocativelohitakṛṣṇe lohitakṛṣṇe lohitakṛṣṇāḥ
Accusativelohitakṛṣṇām lohitakṛṣṇe lohitakṛṣṇāḥ
Instrumentallohitakṛṣṇayā lohitakṛṣṇābhyām lohitakṛṣṇābhiḥ
Dativelohitakṛṣṇāyai lohitakṛṣṇābhyām lohitakṛṣṇābhyaḥ
Ablativelohitakṛṣṇāyāḥ lohitakṛṣṇābhyām lohitakṛṣṇābhyaḥ
Genitivelohitakṛṣṇāyāḥ lohitakṛṣṇayoḥ lohitakṛṣṇānām
Locativelohitakṛṣṇāyām lohitakṛṣṇayoḥ lohitakṛṣṇāsu

Adverb -lohitakṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria