Declension table of ?lohitakṛṣṇa

Deva

NeuterSingularDualPlural
Nominativelohitakṛṣṇam lohitakṛṣṇe lohitakṛṣṇāni
Vocativelohitakṛṣṇa lohitakṛṣṇe lohitakṛṣṇāni
Accusativelohitakṛṣṇam lohitakṛṣṇe lohitakṛṣṇāni
Instrumentallohitakṛṣṇena lohitakṛṣṇābhyām lohitakṛṣṇaiḥ
Dativelohitakṛṣṇāya lohitakṛṣṇābhyām lohitakṛṣṇebhyaḥ
Ablativelohitakṛṣṇāt lohitakṛṣṇābhyām lohitakṛṣṇebhyaḥ
Genitivelohitakṛṣṇasya lohitakṛṣṇayoḥ lohitakṛṣṇānām
Locativelohitakṛṣṇe lohitakṛṣṇayoḥ lohitakṛṣṇeṣu

Compound lohitakṛṣṇa -

Adverb -lohitakṛṣṇam -lohitakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria