Declension table of ?lohitagrīva

Deva

MasculineSingularDualPlural
Nominativelohitagrīvaḥ lohitagrīvau lohitagrīvāḥ
Vocativelohitagrīva lohitagrīvau lohitagrīvāḥ
Accusativelohitagrīvam lohitagrīvau lohitagrīvān
Instrumentallohitagrīveṇa lohitagrīvābhyām lohitagrīvaiḥ lohitagrīvebhiḥ
Dativelohitagrīvāya lohitagrīvābhyām lohitagrīvebhyaḥ
Ablativelohitagrīvāt lohitagrīvābhyām lohitagrīvebhyaḥ
Genitivelohitagrīvasya lohitagrīvayoḥ lohitagrīvāṇām
Locativelohitagrīve lohitagrīvayoḥ lohitagrīveṣu

Compound lohitagrīva -

Adverb -lohitagrīvam -lohitagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria