Declension table of ?lohitagaṅga

Deva

NeuterSingularDualPlural
Nominativelohitagaṅgam lohitagaṅge lohitagaṅgāni
Vocativelohitagaṅga lohitagaṅge lohitagaṅgāni
Accusativelohitagaṅgam lohitagaṅge lohitagaṅgāni
Instrumentallohitagaṅgena lohitagaṅgābhyām lohitagaṅgaiḥ
Dativelohitagaṅgāya lohitagaṅgābhyām lohitagaṅgebhyaḥ
Ablativelohitagaṅgāt lohitagaṅgābhyām lohitagaṅgebhyaḥ
Genitivelohitagaṅgasya lohitagaṅgayoḥ lohitagaṅgānām
Locativelohitagaṅge lohitagaṅgayoḥ lohitagaṅgeṣu

Compound lohitagaṅga -

Adverb -lohitagaṅgam -lohitagaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria