Declension table of ?lohitadarśana

Deva

NeuterSingularDualPlural
Nominativelohitadarśanam lohitadarśane lohitadarśanāni
Vocativelohitadarśana lohitadarśane lohitadarśanāni
Accusativelohitadarśanam lohitadarśane lohitadarśanāni
Instrumentallohitadarśanena lohitadarśanābhyām lohitadarśanaiḥ
Dativelohitadarśanāya lohitadarśanābhyām lohitadarśanebhyaḥ
Ablativelohitadarśanāt lohitadarśanābhyām lohitadarśanebhyaḥ
Genitivelohitadarśanasya lohitadarśanayoḥ lohitadarśanānām
Locativelohitadarśane lohitadarśanayoḥ lohitadarśaneṣu

Compound lohitadarśana -

Adverb -lohitadarśanam -lohitadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria