Declension table of ?lohitadalā

Deva

FeminineSingularDualPlural
Nominativelohitadalā lohitadale lohitadalāḥ
Vocativelohitadale lohitadale lohitadalāḥ
Accusativelohitadalām lohitadale lohitadalāḥ
Instrumentallohitadalayā lohitadalābhyām lohitadalābhiḥ
Dativelohitadalāyai lohitadalābhyām lohitadalābhyaḥ
Ablativelohitadalāyāḥ lohitadalābhyām lohitadalābhyaḥ
Genitivelohitadalāyāḥ lohitadalayoḥ lohitadalānām
Locativelohitadalāyām lohitadalayoḥ lohitadalāsu

Adverb -lohitadalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria