Declension table of ?lohitāśvattha

Deva

MasculineSingularDualPlural
Nominativelohitāśvatthaḥ lohitāśvatthau lohitāśvatthāḥ
Vocativelohitāśvattha lohitāśvatthau lohitāśvatthāḥ
Accusativelohitāśvattham lohitāśvatthau lohitāśvatthān
Instrumentallohitāśvatthena lohitāśvatthābhyām lohitāśvatthaiḥ
Dativelohitāśvatthāya lohitāśvatthābhyām lohitāśvatthebhyaḥ
Ablativelohitāśvatthāt lohitāśvatthābhyām lohitāśvatthebhyaḥ
Genitivelohitāśvatthasya lohitāśvatthayoḥ lohitāśvatthānām
Locativelohitāśvatthe lohitāśvatthayoḥ lohitāśvattheṣu

Compound lohitāśvattha -

Adverb -lohitāśvattham -lohitāśvatthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria