Declension table of ?lohitāśvā

Deva

FeminineSingularDualPlural
Nominativelohitāśvā lohitāśve lohitāśvāḥ
Vocativelohitāśve lohitāśve lohitāśvāḥ
Accusativelohitāśvām lohitāśve lohitāśvāḥ
Instrumentallohitāśvayā lohitāśvābhyām lohitāśvābhiḥ
Dativelohitāśvāyai lohitāśvābhyām lohitāśvābhyaḥ
Ablativelohitāśvāyāḥ lohitāśvābhyām lohitāśvābhyaḥ
Genitivelohitāśvāyāḥ lohitāśvayoḥ lohitāśvānām
Locativelohitāśvāyām lohitāśvayoḥ lohitāśvāsu

Adverb -lohitāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria