Declension table of ?lohitāśvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lohitāśvaḥ | lohitāśvau | lohitāśvāḥ |
Vocative | lohitāśva | lohitāśvau | lohitāśvāḥ |
Accusative | lohitāśvam | lohitāśvau | lohitāśvān |
Instrumental | lohitāśvena | lohitāśvābhyām | lohitāśvaiḥ |
Dative | lohitāśvāya | lohitāśvābhyām | lohitāśvebhyaḥ |
Ablative | lohitāśvāt | lohitāśvābhyām | lohitāśvebhyaḥ |
Genitive | lohitāśvasya | lohitāśvayoḥ | lohitāśvānām |
Locative | lohitāśve | lohitāśvayoḥ | lohitāśveṣu |