Declension table of ?lohitāśva

Deva

MasculineSingularDualPlural
Nominativelohitāśvaḥ lohitāśvau lohitāśvāḥ
Vocativelohitāśva lohitāśvau lohitāśvāḥ
Accusativelohitāśvam lohitāśvau lohitāśvān
Instrumentallohitāśvena lohitāśvābhyām lohitāśvaiḥ lohitāśvebhiḥ
Dativelohitāśvāya lohitāśvābhyām lohitāśvebhyaḥ
Ablativelohitāśvāt lohitāśvābhyām lohitāśvebhyaḥ
Genitivelohitāśvasya lohitāśvayoḥ lohitāśvānām
Locativelohitāśve lohitāśvayoḥ lohitāśveṣu

Compound lohitāśva -

Adverb -lohitāśvam -lohitāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria