Declension table of ?lohitāśoka

Deva

MasculineSingularDualPlural
Nominativelohitāśokaḥ lohitāśokau lohitāśokāḥ
Vocativelohitāśoka lohitāśokau lohitāśokāḥ
Accusativelohitāśokam lohitāśokau lohitāśokān
Instrumentallohitāśokena lohitāśokābhyām lohitāśokaiḥ lohitāśokebhiḥ
Dativelohitāśokāya lohitāśokābhyām lohitāśokebhyaḥ
Ablativelohitāśokāt lohitāśokābhyām lohitāśokebhyaḥ
Genitivelohitāśokasya lohitāśokayoḥ lohitāśokānām
Locativelohitāśoke lohitāśokayoḥ lohitāśokeṣu

Compound lohitāśoka -

Adverb -lohitāśokam -lohitāśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria