Declension table of ?lohitāyasa

Deva

NeuterSingularDualPlural
Nominativelohitāyasam lohitāyase lohitāyasāni
Vocativelohitāyasa lohitāyase lohitāyasāni
Accusativelohitāyasam lohitāyase lohitāyasāni
Instrumentallohitāyasena lohitāyasābhyām lohitāyasaiḥ
Dativelohitāyasāya lohitāyasābhyām lohitāyasebhyaḥ
Ablativelohitāyasāt lohitāyasābhyām lohitāyasebhyaḥ
Genitivelohitāyasasya lohitāyasayoḥ lohitāyasānām
Locativelohitāyase lohitāyasayoḥ lohitāyaseṣu

Compound lohitāyasa -

Adverb -lohitāyasam -lohitāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria