Declension table of ?lohitāyana

Deva

MasculineSingularDualPlural
Nominativelohitāyanaḥ lohitāyanau lohitāyanāḥ
Vocativelohitāyana lohitāyanau lohitāyanāḥ
Accusativelohitāyanam lohitāyanau lohitāyanān
Instrumentallohitāyanena lohitāyanābhyām lohitāyanaiḥ lohitāyanebhiḥ
Dativelohitāyanāya lohitāyanābhyām lohitāyanebhyaḥ
Ablativelohitāyanāt lohitāyanābhyām lohitāyanebhyaḥ
Genitivelohitāyanasya lohitāyanayoḥ lohitāyanānām
Locativelohitāyane lohitāyanayoḥ lohitāyaneṣu

Compound lohitāyana -

Adverb -lohitāyanam -lohitāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria