Declension table of ?lohitāvabhāsa

Deva

NeuterSingularDualPlural
Nominativelohitāvabhāsam lohitāvabhāse lohitāvabhāsāni
Vocativelohitāvabhāsa lohitāvabhāse lohitāvabhāsāni
Accusativelohitāvabhāsam lohitāvabhāse lohitāvabhāsāni
Instrumentallohitāvabhāsena lohitāvabhāsābhyām lohitāvabhāsaiḥ
Dativelohitāvabhāsāya lohitāvabhāsābhyām lohitāvabhāsebhyaḥ
Ablativelohitāvabhāsāt lohitāvabhāsābhyām lohitāvabhāsebhyaḥ
Genitivelohitāvabhāsasya lohitāvabhāsayoḥ lohitāvabhāsānām
Locativelohitāvabhāse lohitāvabhāsayoḥ lohitāvabhāseṣu

Compound lohitāvabhāsa -

Adverb -lohitāvabhāsam -lohitāvabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria