Declension table of ?lohitāvabhāsa

Deva

MasculineSingularDualPlural
Nominativelohitāvabhāsaḥ lohitāvabhāsau lohitāvabhāsāḥ
Vocativelohitāvabhāsa lohitāvabhāsau lohitāvabhāsāḥ
Accusativelohitāvabhāsam lohitāvabhāsau lohitāvabhāsān
Instrumentallohitāvabhāsena lohitāvabhāsābhyām lohitāvabhāsaiḥ lohitāvabhāsebhiḥ
Dativelohitāvabhāsāya lohitāvabhāsābhyām lohitāvabhāsebhyaḥ
Ablativelohitāvabhāsāt lohitāvabhāsābhyām lohitāvabhāsebhyaḥ
Genitivelohitāvabhāsasya lohitāvabhāsayoḥ lohitāvabhāsānām
Locativelohitāvabhāse lohitāvabhāsayoḥ lohitāvabhāseṣu

Compound lohitāvabhāsa -

Adverb -lohitāvabhāsam -lohitāvabhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria