Declension table of ?lohitāsya

Deva

MasculineSingularDualPlural
Nominativelohitāsyaḥ lohitāsyau lohitāsyāḥ
Vocativelohitāsya lohitāsyau lohitāsyāḥ
Accusativelohitāsyam lohitāsyau lohitāsyān
Instrumentallohitāsyena lohitāsyābhyām lohitāsyaiḥ lohitāsyebhiḥ
Dativelohitāsyāya lohitāsyābhyām lohitāsyebhyaḥ
Ablativelohitāsyāt lohitāsyābhyām lohitāsyebhyaḥ
Genitivelohitāsyasya lohitāsyayoḥ lohitāsyānām
Locativelohitāsye lohitāsyayoḥ lohitāsyeṣu

Compound lohitāsya -

Adverb -lohitāsyam -lohitāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria