Declension table of ?lohitāraṇī

Deva

FeminineSingularDualPlural
Nominativelohitāraṇī lohitāraṇyau lohitāraṇyaḥ
Vocativelohitāraṇi lohitāraṇyau lohitāraṇyaḥ
Accusativelohitāraṇīm lohitāraṇyau lohitāraṇīḥ
Instrumentallohitāraṇyā lohitāraṇībhyām lohitāraṇībhiḥ
Dativelohitāraṇyai lohitāraṇībhyām lohitāraṇībhyaḥ
Ablativelohitāraṇyāḥ lohitāraṇībhyām lohitāraṇībhyaḥ
Genitivelohitāraṇyāḥ lohitāraṇyoḥ lohitāraṇīnām
Locativelohitāraṇyām lohitāraṇyoḥ lohitāraṇīṣu

Compound lohitāraṇi - lohitāraṇī -

Adverb -lohitāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria