Declension table of ?lohitārṇa

Deva

MasculineSingularDualPlural
Nominativelohitārṇaḥ lohitārṇau lohitārṇāḥ
Vocativelohitārṇa lohitārṇau lohitārṇāḥ
Accusativelohitārṇam lohitārṇau lohitārṇān
Instrumentallohitārṇena lohitārṇābhyām lohitārṇaiḥ lohitārṇebhiḥ
Dativelohitārṇāya lohitārṇābhyām lohitārṇebhyaḥ
Ablativelohitārṇāt lohitārṇābhyām lohitārṇebhyaḥ
Genitivelohitārṇasya lohitārṇayoḥ lohitārṇānām
Locativelohitārṇe lohitārṇayoḥ lohitārṇeṣu

Compound lohitārṇa -

Adverb -lohitārṇam -lohitārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria