Declension table of ?lohitānana

Deva

MasculineSingularDualPlural
Nominativelohitānanaḥ lohitānanau lohitānanāḥ
Vocativelohitānana lohitānanau lohitānanāḥ
Accusativelohitānanam lohitānanau lohitānanān
Instrumentallohitānanena lohitānanābhyām lohitānanaiḥ
Dativelohitānanāya lohitānanābhyām lohitānanebhyaḥ
Ablativelohitānanāt lohitānanābhyām lohitānanebhyaḥ
Genitivelohitānanasya lohitānanayoḥ lohitānanānām
Locativelohitānane lohitānanayoḥ lohitānaneṣu

Compound lohitānana -

Adverb -lohitānanam -lohitānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria