Declension table of ?lohitālaṅkṛta

Deva

NeuterSingularDualPlural
Nominativelohitālaṅkṛtam lohitālaṅkṛte lohitālaṅkṛtāni
Vocativelohitālaṅkṛta lohitālaṅkṛte lohitālaṅkṛtāni
Accusativelohitālaṅkṛtam lohitālaṅkṛte lohitālaṅkṛtāni
Instrumentallohitālaṅkṛtena lohitālaṅkṛtābhyām lohitālaṅkṛtaiḥ
Dativelohitālaṅkṛtāya lohitālaṅkṛtābhyām lohitālaṅkṛtebhyaḥ
Ablativelohitālaṅkṛtāt lohitālaṅkṛtābhyām lohitālaṅkṛtebhyaḥ
Genitivelohitālaṅkṛtasya lohitālaṅkṛtayoḥ lohitālaṅkṛtānām
Locativelohitālaṅkṛte lohitālaṅkṛtayoḥ lohitālaṅkṛteṣu

Compound lohitālaṅkṛta -

Adverb -lohitālaṅkṛtam -lohitālaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria