Declension table of ?lohitālaṅkṛta

Deva

MasculineSingularDualPlural
Nominativelohitālaṅkṛtaḥ lohitālaṅkṛtau lohitālaṅkṛtāḥ
Vocativelohitālaṅkṛta lohitālaṅkṛtau lohitālaṅkṛtāḥ
Accusativelohitālaṅkṛtam lohitālaṅkṛtau lohitālaṅkṛtān
Instrumentallohitālaṅkṛtena lohitālaṅkṛtābhyām lohitālaṅkṛtaiḥ lohitālaṅkṛtebhiḥ
Dativelohitālaṅkṛtāya lohitālaṅkṛtābhyām lohitālaṅkṛtebhyaḥ
Ablativelohitālaṅkṛtāt lohitālaṅkṛtābhyām lohitālaṅkṛtebhyaḥ
Genitivelohitālaṅkṛtasya lohitālaṅkṛtayoḥ lohitālaṅkṛtānām
Locativelohitālaṅkṛte lohitālaṅkṛtayoḥ lohitālaṅkṛteṣu

Compound lohitālaṅkṛta -

Adverb -lohitālaṅkṛtam -lohitālaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria