Declension table of ?lohitākṣī

Deva

FeminineSingularDualPlural
Nominativelohitākṣī lohitākṣyau lohitākṣyaḥ
Vocativelohitākṣi lohitākṣyau lohitākṣyaḥ
Accusativelohitākṣīm lohitākṣyau lohitākṣīḥ
Instrumentallohitākṣyā lohitākṣībhyām lohitākṣībhiḥ
Dativelohitākṣyai lohitākṣībhyām lohitākṣībhyaḥ
Ablativelohitākṣyāḥ lohitākṣībhyām lohitākṣībhyaḥ
Genitivelohitākṣyāḥ lohitākṣyoḥ lohitākṣīṇām
Locativelohitākṣyām lohitākṣyoḥ lohitākṣīṣu

Compound lohitākṣi - lohitākṣī -

Adverb -lohitākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria