Declension table of lohitākṣa

Deva

NeuterSingularDualPlural
Nominativelohitākṣam lohitākṣe lohitākṣāṇi
Vocativelohitākṣa lohitākṣe lohitākṣāṇi
Accusativelohitākṣam lohitākṣe lohitākṣāṇi
Instrumentallohitākṣeṇa lohitākṣābhyām lohitākṣaiḥ
Dativelohitākṣāya lohitākṣābhyām lohitākṣebhyaḥ
Ablativelohitākṣāt lohitākṣābhyām lohitākṣebhyaḥ
Genitivelohitākṣasya lohitākṣayoḥ lohitākṣāṇām
Locativelohitākṣe lohitākṣayoḥ lohitākṣeṣu

Compound lohitākṣa -

Adverb -lohitākṣam -lohitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria