Declension table of lohitākṣa

Deva

MasculineSingularDualPlural
Nominativelohitākṣaḥ lohitākṣau lohitākṣāḥ
Vocativelohitākṣa lohitākṣau lohitākṣāḥ
Accusativelohitākṣam lohitākṣau lohitākṣān
Instrumentallohitākṣeṇa lohitākṣābhyām lohitākṣaiḥ lohitākṣebhiḥ
Dativelohitākṣāya lohitākṣābhyām lohitākṣebhyaḥ
Ablativelohitākṣāt lohitākṣābhyām lohitākṣebhyaḥ
Genitivelohitākṣasya lohitākṣayoḥ lohitākṣāṇām
Locativelohitākṣe lohitākṣayoḥ lohitākṣeṣu

Compound lohitākṣa -

Adverb -lohitākṣam -lohitākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria