Declension table of ?lohitāṅga

Deva

MasculineSingularDualPlural
Nominativelohitāṅgaḥ lohitāṅgau lohitāṅgāḥ
Vocativelohitāṅga lohitāṅgau lohitāṅgāḥ
Accusativelohitāṅgam lohitāṅgau lohitāṅgān
Instrumentallohitāṅgena lohitāṅgābhyām lohitāṅgaiḥ lohitāṅgebhiḥ
Dativelohitāṅgāya lohitāṅgābhyām lohitāṅgebhyaḥ
Ablativelohitāṅgāt lohitāṅgābhyām lohitāṅgebhyaḥ
Genitivelohitāṅgasya lohitāṅgayoḥ lohitāṅgānām
Locativelohitāṅge lohitāṅgayoḥ lohitāṅgeṣu

Compound lohitāṅga -

Adverb -lohitāṅgam -lohitāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria