Declension table of ?lohitādā

Deva

FeminineSingularDualPlural
Nominativelohitādā lohitāde lohitādāḥ
Vocativelohitāde lohitāde lohitādāḥ
Accusativelohitādām lohitāde lohitādāḥ
Instrumentallohitādayā lohitādābhyām lohitādābhiḥ
Dativelohitādāyai lohitādābhyām lohitādābhyaḥ
Ablativelohitādāyāḥ lohitādābhyām lohitādābhyaḥ
Genitivelohitādāyāḥ lohitādayoḥ lohitādānām
Locativelohitādāyām lohitādayoḥ lohitādāsu

Adverb -lohitādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria