Declension table of ?lohitāda

Deva

MasculineSingularDualPlural
Nominativelohitādaḥ lohitādau lohitādāḥ
Vocativelohitāda lohitādau lohitādāḥ
Accusativelohitādam lohitādau lohitādān
Instrumentallohitādena lohitādābhyām lohitādaiḥ lohitādebhiḥ
Dativelohitādāya lohitādābhyām lohitādebhyaḥ
Ablativelohitādāt lohitādābhyām lohitādebhyaḥ
Genitivelohitādasya lohitādayoḥ lohitādānām
Locativelohitāde lohitādayoḥ lohitādeṣu

Compound lohitāda -

Adverb -lohitādam -lohitādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria