Declension table of ?lohaśuddhikara

Deva

MasculineSingularDualPlural
Nominativelohaśuddhikaraḥ lohaśuddhikarau lohaśuddhikarāḥ
Vocativelohaśuddhikara lohaśuddhikarau lohaśuddhikarāḥ
Accusativelohaśuddhikaram lohaśuddhikarau lohaśuddhikarān
Instrumentallohaśuddhikareṇa lohaśuddhikarābhyām lohaśuddhikaraiḥ lohaśuddhikarebhiḥ
Dativelohaśuddhikarāya lohaśuddhikarābhyām lohaśuddhikarebhyaḥ
Ablativelohaśuddhikarāt lohaśuddhikarābhyām lohaśuddhikarebhyaḥ
Genitivelohaśuddhikarasya lohaśuddhikarayoḥ lohaśuddhikarāṇām
Locativelohaśuddhikare lohaśuddhikarayoḥ lohaśuddhikareṣu

Compound lohaśuddhikara -

Adverb -lohaśuddhikaram -lohaśuddhikarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria