Declension table of ?lohaśleṣaṇā

Deva

FeminineSingularDualPlural
Nominativelohaśleṣaṇā lohaśleṣaṇe lohaśleṣaṇāḥ
Vocativelohaśleṣaṇe lohaśleṣaṇe lohaśleṣaṇāḥ
Accusativelohaśleṣaṇām lohaśleṣaṇe lohaśleṣaṇāḥ
Instrumentallohaśleṣaṇayā lohaśleṣaṇābhyām lohaśleṣaṇābhiḥ
Dativelohaśleṣaṇāyai lohaśleṣaṇābhyām lohaśleṣaṇābhyaḥ
Ablativelohaśleṣaṇāyāḥ lohaśleṣaṇābhyām lohaśleṣaṇābhyaḥ
Genitivelohaśleṣaṇāyāḥ lohaśleṣaṇayoḥ lohaśleṣaṇānām
Locativelohaśleṣaṇāyām lohaśleṣaṇayoḥ lohaśleṣaṇāsu

Adverb -lohaśleṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria