Declension table of ?lohaśleṣaṇa

Deva

NeuterSingularDualPlural
Nominativelohaśleṣaṇam lohaśleṣaṇe lohaśleṣaṇāni
Vocativelohaśleṣaṇa lohaśleṣaṇe lohaśleṣaṇāni
Accusativelohaśleṣaṇam lohaśleṣaṇe lohaśleṣaṇāni
Instrumentallohaśleṣaṇena lohaśleṣaṇābhyām lohaśleṣaṇaiḥ
Dativelohaśleṣaṇāya lohaśleṣaṇābhyām lohaśleṣaṇebhyaḥ
Ablativelohaśleṣaṇāt lohaśleṣaṇābhyām lohaśleṣaṇebhyaḥ
Genitivelohaśleṣaṇasya lohaśleṣaṇayoḥ lohaśleṣaṇānām
Locativelohaśleṣaṇe lohaśleṣaṇayoḥ lohaśleṣaṇeṣu

Compound lohaśleṣaṇa -

Adverb -lohaśleṣaṇam -lohaśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria