Declension table of ?lohaśleṣaṇa

Deva

MasculineSingularDualPlural
Nominativelohaśleṣaṇaḥ lohaśleṣaṇau lohaśleṣaṇāḥ
Vocativelohaśleṣaṇa lohaśleṣaṇau lohaśleṣaṇāḥ
Accusativelohaśleṣaṇam lohaśleṣaṇau lohaśleṣaṇān
Instrumentallohaśleṣaṇena lohaśleṣaṇābhyām lohaśleṣaṇaiḥ lohaśleṣaṇebhiḥ
Dativelohaśleṣaṇāya lohaśleṣaṇābhyām lohaśleṣaṇebhyaḥ
Ablativelohaśleṣaṇāt lohaśleṣaṇābhyām lohaśleṣaṇebhyaḥ
Genitivelohaśleṣaṇasya lohaśleṣaṇayoḥ lohaśleṣaṇānām
Locativelohaśleṣaṇe lohaśleṣaṇayoḥ lohaśleṣaṇeṣu

Compound lohaśleṣaṇa -

Adverb -lohaśleṣaṇam -lohaśleṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria