Declension table of ?lohaśaṅku

Deva

MasculineSingularDualPlural
Nominativelohaśaṅkuḥ lohaśaṅkū lohaśaṅkavaḥ
Vocativelohaśaṅko lohaśaṅkū lohaśaṅkavaḥ
Accusativelohaśaṅkum lohaśaṅkū lohaśaṅkūn
Instrumentallohaśaṅkunā lohaśaṅkubhyām lohaśaṅkubhiḥ
Dativelohaśaṅkave lohaśaṅkubhyām lohaśaṅkubhyaḥ
Ablativelohaśaṅkoḥ lohaśaṅkubhyām lohaśaṅkubhyaḥ
Genitivelohaśaṅkoḥ lohaśaṅkvoḥ lohaśaṅkūnām
Locativelohaśaṅkau lohaśaṅkvoḥ lohaśaṅkuṣu

Compound lohaśaṅku -

Adverb -lohaśaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria